- अनृत _anṛta
- अनृत a. [न. त.]1 Not true, false (words); ˚तं धनम् Ms.4.17 wrongly got; प्रियं च नानृतं ब्रूयात् 4.138.-तम् Falsehood, lying, cheating; deception, fraud; सत्यानृते अवपश्यञ्जनानाम् Rv.7.49.3; अनृतं जीवितस्यार्थे वदन्न स्पृश्यते$नृतैः Mb.7.19.47;1.74.15;8.69.65. ऋतानृते Ms.1.29; साक्ष्ये$नृतं वदन् 8.97; oft. in comp.; पशु˚, भूमि˚, गो˚, पुरुष˚ giving false evidence in the matter of &c.; Ms.9.71.; cf. also : पञ्च कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ Pt.3.18. अनृत personified is the son of अधर्म and हिंसा, husband and brother of निकृति, father of भय, नरक, माया and वेदना. Viṣṇu P.-2 Agriculture, 'सेवाश्ववृत्तिरनृतं कृषिः' इति कोशात्; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद् भूतं क्षिप्तेन पृथिवीतले ॥ Rām.7.74.16. (opp. सत्य); Occupation of a Vaiśya (वाणिज्य); सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते Ms.4.5.-Comp. -देव a. whose gods are not true (Sāy.); यदि वाहमनृतदेव आस Rv.7.14.14; not playing fairly (?).-वदनम्, -भाषणम्, -आख्यानम् lying, falsehood.-वादिन् -वाच् a. a liar. उद्विजन्ते यथा सर्पान्नरादनृतवादिनः Rām.2.19.12.-व्रत a. false to one's vows or promises.
Sanskrit-English dictionary. 2013.